शनि मंत्र (Shani mantra)

  • Post author:
  • Post category:Mantra

ओम प्रं प्रीम प्रौं सह शनिश्चराय नमः ओम शनिश्चराय नमः ओम हलेम श्रीष्णैश्चराय नम: घरात सुख-समृद्धी राहण्यासाठी खाली दिलेल्या शनी मंत्राचा जप करतात.ॐ धनदाय नम:ॐ मन्दाय नम:ॐ मन्दचेष्टाय नम:ॐ क्रूराय…

Continue Readingशनि मंत्र (Shani mantra)

॥ नवग्रहस्तोत्रम् ॥ (Navgrahstotram)

  • Post author:
  • Post category:Mantra

अथ नवग्रहस्तोत्रम्। श्री गणेशाय नमः। जपाकुसुमसङ्काशं काश्यपेयं महदद्युतिम्।तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥ देवानाञ्च…

Continue Reading॥ नवग्रहस्तोत्रम् ॥ (Navgrahstotram)

॥ श्री राम स्तुती ॥ (|| Shree Ram Stuti ||)

  • Post author:
  • Post category:Mantra

संसारसंगे बहु शीणलों मी । कृपा करी रे रघुराजस्वामी । प्रारब्ध माझे सहसा टळेना । तुजवीण रामा मज कंठवेना ॥ १ ॥ मन हे विकारी स्थिरता न ये रे ।…

Continue Reading॥ श्री राम स्तुती ॥ (|| Shree Ram Stuti ||)

कालभैरव अष्टकम (Kalabhairava Ashtakam)

  • Post author:
  • Post category:Mantra

श्रीगणेशाय नम: ।।देवराज सेव्यमानपावनांध्वि पंकजं ।।व्याल यज्ञसूत्रमेंदुशेखरं कृपा करम् ।।नारदादियोगिवृन्दवन्दितं दिगंबरं ।।काशिकापुराधिनाथ कालभैरवं भजे ।।1।। भानुकोटिभास्वरं भवाब्धि तारकं परं ।।नीलकंठमीप्तितार्थदायकं त्रिलोचनम् ।।काल कालमम्बुजाक्षमक्षशूलमक्षरं ।।काशिकापुराधिनाथ कालभैरवं भजे ।।2।। शूलटंकपाशदण्डपाणिमादिकारणं ।।श्यामकायमादिदेवमक्षरं निरामयम्…

Continue Readingकालभैरव अष्टकम (Kalabhairava Ashtakam)

॥ अष्टलक्ष्मी स्तॊत्रं ॥ (Ashtalakshmi Stotra)

  • Post author:
  • Post category:Mantra

॥ श्री आदिलक्ष्मि ॥ सुमनसवंदित सुंदरि माधवि, चंद्र सहॊदरि हॆममयॆ ।मुनिगणवंदित मॊक्षप्रदायिनि, मंजुळभाषिणि वॆदनुतॆ ॥पंकजवासिनि दॆवसुपूजित, सद्गुणवर्षिणि शांतियुतॆ ।जय जय हॆ मधुसूदनकामिनि, आदिलक्ष्मि सदा पालयमाम ॥१॥ ॥ श्री धान्यलक्ष्मि ॥…

Continue Reading॥ अष्टलक्ष्मी स्तॊत्रं ॥ (Ashtalakshmi Stotra)

श्री गणेश अथर्वशीर्ष (Shree Ganesh Atharvashirsha)

  • Post author:
  • Post category:Mantra

ॐ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्त्वमसित्वमेव केवलं कर्ताऽसित्वमेव केवलं धर्ताऽसित्वमेव केवलं हर्ताऽसित्वमेव सर्वं खल्विदं ब्रह्माऽसित्व साक्षादात्माऽसि नित्यम।।1।। ऋतं वच्मि। सत्यं वच्मि ।।2।। अव त्व मां। अव वक्तारं।अव श्रोतारं। अव दातारं।अव धातारं।…

Continue Readingश्री गणेश अथर्वशीर्ष (Shree Ganesh Atharvashirsha)

श्री मारुती स्तोत्र (Shree Maruti Strotra)

  • Post author:
  • Post category:Mantra

भीमरूपी महारुद्रा, वज्रहनुमान मारुती |वनारी अंजनीसूता रामदूता प्रभंजना ||१|| महाबळी प्राणदाता, सकळां उठवी बळें |सौख्यकारी दुःखहारी, दुत वैष्णव गायका ||२|| दीनानाथा हरीरूपा, सुंदरा जगदांतरा |पाताळदेवताहंता, भव्यसिंदूरलेपना ||३|| लोकनाथा जगन्नाथा, प्राणनाथा…

Continue Readingश्री मारुती स्तोत्र (Shree Maruti Strotra)

श्री भवानी अष्टक (Shree Bhawani Ashtak)

  • Post author:
  • Post category:Mantra

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता ।न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ १ ॥ भवाब्धावपारे महादु:ख्भीरू…

Continue Readingश्री भवानी अष्टक (Shree Bhawani Ashtak)

रामरक्षा (Ramraksha)

  • Post author:
  • Post category:Mantra

ॐ श्रीगणेशाय नमः । ऊँ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: श्रीसीता रामचन्द्रो देवता अनुष्टुप् छन्द: सीता शक्ति: श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोग: । अथ ध्यानम ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं, पीतं वासो…

Continue Readingरामरक्षा (Ramraksha)