संकटनाशन गणेश स्तोत्र (Shree Sankatnashan Ganesh Stotram)

  • Post author:
  • Post category:Mantra

॥ श्री गणेशायनमः ॥
नारद उवाच –

प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम ।
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये ॥1॥

प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम ।
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम ।
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥

द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥

जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥



English Lyrics:

Shree Ganeshay Namah।।

Pranamya shirasa devam Gauri putram Vinayakam ।
Bhakthavasam smaretrityamayuh kama artha sidhaye ॥1॥

Prathamam Vakratundam cha, Ekadantam dwitiyakam ।
Tritiyam Krushna Pingaksham, Gajavaktram Chaturthakam ॥2॥

Lambodaram Panchamam cha, Sashtam Vikatamev cha ।
Saptamam Vignarajam cha, Dhoomravarnam tathashtamam ॥3॥

Navamam Bhalchandram cha, Dashamam tu Vinayakam ।
Ekadasham Ganapatim, Dwadasham tu Gajananam ॥4॥

Dwadasaithani namani, Trisandhyam yah pathenara ।
Na cha vighna bhayam tasya, Sarvsiddhi karam param ॥5॥

Vidhyarthi labhate Vidhyam, Danarthi labhate Dhanam ।
Putrarthi labhate Putran, Moksharthi labhate Gateem ॥6॥

Japet Ganapati stotram, Shadbhirmasai phalam labheth ।
Samvatsarena sidhim cha, Labhate natra sanshaya ॥7॥

Ashtabhyo Brahmoyashr Likihitwa yh samarpayet ।
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ॥8॥

॥ Iti Shri Narad Purane Sankat nashanam Ganesha Stotram Sampurnam ॥



Other Aarti Sangrah: